Declension table of ?unmādā

Deva

FeminineSingularDualPlural
Nominativeunmādā unmāde unmādāḥ
Vocativeunmāde unmāde unmādāḥ
Accusativeunmādām unmāde unmādāḥ
Instrumentalunmādayā unmādābhyām unmādābhiḥ
Dativeunmādāyai unmādābhyām unmādābhyaḥ
Ablativeunmādāyāḥ unmādābhyām unmādābhyaḥ
Genitiveunmādāyāḥ unmādayoḥ unmādānām
Locativeunmādāyām unmādayoḥ unmādāsu

Adverb -unmādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria