Declension table of ?unmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeunmṛṣṭam unmṛṣṭe unmṛṣṭāni
Vocativeunmṛṣṭa unmṛṣṭe unmṛṣṭāni
Accusativeunmṛṣṭam unmṛṣṭe unmṛṣṭāni
Instrumentalunmṛṣṭena unmṛṣṭābhyām unmṛṣṭaiḥ
Dativeunmṛṣṭāya unmṛṣṭābhyām unmṛṣṭebhyaḥ
Ablativeunmṛṣṭāt unmṛṣṭābhyām unmṛṣṭebhyaḥ
Genitiveunmṛṣṭasya unmṛṣṭayoḥ unmṛṣṭānām
Locativeunmṛṣṭe unmṛṣṭayoḥ unmṛṣṭeṣu

Compound unmṛṣṭa -

Adverb -unmṛṣṭam -unmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria