Declension table of ?umbhita

Deva

MasculineSingularDualPlural
Nominativeumbhitaḥ umbhitau umbhitāḥ
Vocativeumbhita umbhitau umbhitāḥ
Accusativeumbhitam umbhitau umbhitān
Instrumentalumbhitena umbhitābhyām umbhitaiḥ umbhitebhiḥ
Dativeumbhitāya umbhitābhyām umbhitebhyaḥ
Ablativeumbhitāt umbhitābhyām umbhitebhyaḥ
Genitiveumbhitasya umbhitayoḥ umbhitānām
Locativeumbhite umbhitayoḥ umbhiteṣu

Compound umbhita -

Adverb -umbhitam -umbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria