Declension table of umāsaṃhitā

Deva

FeminineSingularDualPlural
Nominativeumāsaṃhitā umāsaṃhite umāsaṃhitāḥ
Vocativeumāsaṃhite umāsaṃhite umāsaṃhitāḥ
Accusativeumāsaṃhitām umāsaṃhite umāsaṃhitāḥ
Instrumentalumāsaṃhitayā umāsaṃhitābhyām umāsaṃhitābhiḥ
Dativeumāsaṃhitāyai umāsaṃhitābhyām umāsaṃhitābhyaḥ
Ablativeumāsaṃhitāyāḥ umāsaṃhitābhyām umāsaṃhitābhyaḥ
Genitiveumāsaṃhitāyāḥ umāsaṃhitayoḥ umāsaṃhitānām
Locativeumāsaṃhitāyām umāsaṃhitayoḥ umāsaṃhitāsu

Adverb -umāsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria