Declension table of ?umāpatidatta

Deva

MasculineSingularDualPlural
Nominativeumāpatidattaḥ umāpatidattau umāpatidattāḥ
Vocativeumāpatidatta umāpatidattau umāpatidattāḥ
Accusativeumāpatidattam umāpatidattau umāpatidattān
Instrumentalumāpatidattena umāpatidattābhyām umāpatidattaiḥ umāpatidattebhiḥ
Dativeumāpatidattāya umāpatidattābhyām umāpatidattebhyaḥ
Ablativeumāpatidattāt umāpatidattābhyām umāpatidattebhyaḥ
Genitiveumāpatidattasya umāpatidattayoḥ umāpatidattānām
Locativeumāpatidatte umāpatidattayoḥ umāpatidatteṣu

Compound umāpatidatta -

Adverb -umāpatidattam -umāpatidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria