Declension table of ?umākānta

Deva

MasculineSingularDualPlural
Nominativeumākāntaḥ umākāntau umākāntāḥ
Vocativeumākānta umākāntau umākāntāḥ
Accusativeumākāntam umākāntau umākāntān
Instrumentalumākāntena umākāntābhyām umākāntaiḥ umākāntebhiḥ
Dativeumākāntāya umākāntābhyām umākāntebhyaḥ
Ablativeumākāntāt umākāntābhyām umākāntebhyaḥ
Genitiveumākāntasya umākāntayoḥ umākāntānām
Locativeumākānte umākāntayoḥ umākānteṣu

Compound umākānta -

Adverb -umākāntam -umākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria