Declension table of ?umāguru

Deva

MasculineSingularDualPlural
Nominativeumāguruḥ umāgurū umāguravaḥ
Vocativeumāguro umāgurū umāguravaḥ
Accusativeumāgurum umāgurū umāgurūn
Instrumentalumāguruṇā umāgurubhyām umāgurubhiḥ
Dativeumāgurave umāgurubhyām umāgurubhyaḥ
Ablativeumāguroḥ umāgurubhyām umāgurubhyaḥ
Genitiveumāguroḥ umāgurvoḥ umāgurūṇām
Locativeumāgurau umāgurvoḥ umāguruṣu

Compound umāguru -

Adverb -umāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria