Declension table of ?ulūkī

Deva

FeminineSingularDualPlural
Nominativeulūkī ulūkyau ulūkyaḥ
Vocativeulūki ulūkyau ulūkyaḥ
Accusativeulūkīm ulūkyau ulūkīḥ
Instrumentalulūkyā ulūkībhyām ulūkībhiḥ
Dativeulūkyai ulūkībhyām ulūkībhyaḥ
Ablativeulūkyāḥ ulūkībhyām ulūkībhyaḥ
Genitiveulūkyāḥ ulūkyoḥ ulūkīnām
Locativeulūkyām ulūkyoḥ ulūkīṣu

Compound ulūki - ulūkī -

Adverb -ulūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria