Declension table of ?ulūkhalika

Deva

NeuterSingularDualPlural
Nominativeulūkhalikam ulūkhalike ulūkhalikāni
Vocativeulūkhalika ulūkhalike ulūkhalikāni
Accusativeulūkhalikam ulūkhalike ulūkhalikāni
Instrumentalulūkhalikena ulūkhalikābhyām ulūkhalikaiḥ
Dativeulūkhalikāya ulūkhalikābhyām ulūkhalikebhyaḥ
Ablativeulūkhalikāt ulūkhalikābhyām ulūkhalikebhyaḥ
Genitiveulūkhalikasya ulūkhalikayoḥ ulūkhalikānām
Locativeulūkhalike ulūkhalikayoḥ ulūkhalikeṣu

Compound ulūkhalika -

Adverb -ulūkhalikam -ulūkhalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria