Declension table of ?ulūkhalika

Deva

MasculineSingularDualPlural
Nominativeulūkhalikaḥ ulūkhalikau ulūkhalikāḥ
Vocativeulūkhalika ulūkhalikau ulūkhalikāḥ
Accusativeulūkhalikam ulūkhalikau ulūkhalikān
Instrumentalulūkhalikena ulūkhalikābhyām ulūkhalikaiḥ ulūkhalikebhiḥ
Dativeulūkhalikāya ulūkhalikābhyām ulūkhalikebhyaḥ
Ablativeulūkhalikāt ulūkhalikābhyām ulūkhalikebhyaḥ
Genitiveulūkhalikasya ulūkhalikayoḥ ulūkhalikānām
Locativeulūkhalike ulūkhalikayoḥ ulūkhalikeṣu

Compound ulūkhalika -

Adverb -ulūkhalikam -ulūkhalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria