Declension table of ?ulūkhalasuta

Deva

NeuterSingularDualPlural
Nominativeulūkhalasutam ulūkhalasute ulūkhalasutāni
Vocativeulūkhalasuta ulūkhalasute ulūkhalasutāni
Accusativeulūkhalasutam ulūkhalasute ulūkhalasutāni
Instrumentalulūkhalasutena ulūkhalasutābhyām ulūkhalasutaiḥ
Dativeulūkhalasutāya ulūkhalasutābhyām ulūkhalasutebhyaḥ
Ablativeulūkhalasutāt ulūkhalasutābhyām ulūkhalasutebhyaḥ
Genitiveulūkhalasutasya ulūkhalasutayoḥ ulūkhalasutānām
Locativeulūkhalasute ulūkhalasutayoḥ ulūkhalasuteṣu

Compound ulūkhalasuta -

Adverb -ulūkhalasutam -ulūkhalasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria