Declension table of ?ulūkhalasuta

Deva

MasculineSingularDualPlural
Nominativeulūkhalasutaḥ ulūkhalasutau ulūkhalasutāḥ
Vocativeulūkhalasuta ulūkhalasutau ulūkhalasutāḥ
Accusativeulūkhalasutam ulūkhalasutau ulūkhalasutān
Instrumentalulūkhalasutena ulūkhalasutābhyām ulūkhalasutaiḥ ulūkhalasutebhiḥ
Dativeulūkhalasutāya ulūkhalasutābhyām ulūkhalasutebhyaḥ
Ablativeulūkhalasutāt ulūkhalasutābhyām ulūkhalasutebhyaḥ
Genitiveulūkhalasutasya ulūkhalasutayoḥ ulūkhalasutānām
Locativeulūkhalasute ulūkhalasutayoḥ ulūkhalasuteṣu

Compound ulūkhalasuta -

Adverb -ulūkhalasutam -ulūkhalasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria