Declension table of ?ulūkhalabudhna

Deva

NeuterSingularDualPlural
Nominativeulūkhalabudhnam ulūkhalabudhne ulūkhalabudhnāni
Vocativeulūkhalabudhna ulūkhalabudhne ulūkhalabudhnāni
Accusativeulūkhalabudhnam ulūkhalabudhne ulūkhalabudhnāni
Instrumentalulūkhalabudhnena ulūkhalabudhnābhyām ulūkhalabudhnaiḥ
Dativeulūkhalabudhnāya ulūkhalabudhnābhyām ulūkhalabudhnebhyaḥ
Ablativeulūkhalabudhnāt ulūkhalabudhnābhyām ulūkhalabudhnebhyaḥ
Genitiveulūkhalabudhnasya ulūkhalabudhnayoḥ ulūkhalabudhnānām
Locativeulūkhalabudhne ulūkhalabudhnayoḥ ulūkhalabudhneṣu

Compound ulūkhalabudhna -

Adverb -ulūkhalabudhnam -ulūkhalabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria