Declension table of ?ulūkhalabudhna

Deva

MasculineSingularDualPlural
Nominativeulūkhalabudhnaḥ ulūkhalabudhnau ulūkhalabudhnāḥ
Vocativeulūkhalabudhna ulūkhalabudhnau ulūkhalabudhnāḥ
Accusativeulūkhalabudhnam ulūkhalabudhnau ulūkhalabudhnān
Instrumentalulūkhalabudhnena ulūkhalabudhnābhyām ulūkhalabudhnaiḥ ulūkhalabudhnebhiḥ
Dativeulūkhalabudhnāya ulūkhalabudhnābhyām ulūkhalabudhnebhyaḥ
Ablativeulūkhalabudhnāt ulūkhalabudhnābhyām ulūkhalabudhnebhyaḥ
Genitiveulūkhalabudhnasya ulūkhalabudhnayoḥ ulūkhalabudhnānām
Locativeulūkhalabudhne ulūkhalabudhnayoḥ ulūkhalabudhneṣu

Compound ulūkhalabudhna -

Adverb -ulūkhalabudhnam -ulūkhalabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria