Declension table of ?ulūkhalāṅghri

Deva

MasculineSingularDualPlural
Nominativeulūkhalāṅghriḥ ulūkhalāṅghrī ulūkhalāṅghrayaḥ
Vocativeulūkhalāṅghre ulūkhalāṅghrī ulūkhalāṅghrayaḥ
Accusativeulūkhalāṅghrim ulūkhalāṅghrī ulūkhalāṅghrīn
Instrumentalulūkhalāṅghriṇā ulūkhalāṅghribhyām ulūkhalāṅghribhiḥ
Dativeulūkhalāṅghraye ulūkhalāṅghribhyām ulūkhalāṅghribhyaḥ
Ablativeulūkhalāṅghreḥ ulūkhalāṅghribhyām ulūkhalāṅghribhyaḥ
Genitiveulūkhalāṅghreḥ ulūkhalāṅghryoḥ ulūkhalāṅghrīṇām
Locativeulūkhalāṅghrau ulūkhalāṅghryoḥ ulūkhalāṅghriṣu

Compound ulūkhalāṅghri -

Adverb -ulūkhalāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria