Declension table of ?ulūkapuccha

Deva

NeuterSingularDualPlural
Nominativeulūkapuccham ulūkapucche ulūkapucchāni
Vocativeulūkapuccha ulūkapucche ulūkapucchāni
Accusativeulūkapuccham ulūkapucche ulūkapucchāni
Instrumentalulūkapucchena ulūkapucchābhyām ulūkapucchaiḥ
Dativeulūkapucchāya ulūkapucchābhyām ulūkapucchebhyaḥ
Ablativeulūkapucchāt ulūkapucchābhyām ulūkapucchebhyaḥ
Genitiveulūkapucchasya ulūkapucchayoḥ ulūkapucchānām
Locativeulūkapucche ulūkapucchayoḥ ulūkapuccheṣu

Compound ulūkapuccha -

Adverb -ulūkapuccham -ulūkapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria