Declension table of ?ulūkapuccha

Deva

MasculineSingularDualPlural
Nominativeulūkapucchaḥ ulūkapucchau ulūkapucchāḥ
Vocativeulūkapuccha ulūkapucchau ulūkapucchāḥ
Accusativeulūkapuccham ulūkapucchau ulūkapucchān
Instrumentalulūkapucchena ulūkapucchābhyām ulūkapucchaiḥ ulūkapucchebhiḥ
Dativeulūkapucchāya ulūkapucchābhyām ulūkapucchebhyaḥ
Ablativeulūkapucchāt ulūkapucchābhyām ulūkapucchebhyaḥ
Genitiveulūkapucchasya ulūkapucchayoḥ ulūkapucchānām
Locativeulūkapucche ulūkapucchayoḥ ulūkapuccheṣu

Compound ulūkapuccha -

Adverb -ulūkapuccham -ulūkapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria