Declension table of ?ulūkapakṣī

Deva

FeminineSingularDualPlural
Nominativeulūkapakṣī ulūkapakṣyau ulūkapakṣyaḥ
Vocativeulūkapakṣi ulūkapakṣyau ulūkapakṣyaḥ
Accusativeulūkapakṣīm ulūkapakṣyau ulūkapakṣīḥ
Instrumentalulūkapakṣyā ulūkapakṣībhyām ulūkapakṣībhiḥ
Dativeulūkapakṣyai ulūkapakṣībhyām ulūkapakṣībhyaḥ
Ablativeulūkapakṣyāḥ ulūkapakṣībhyām ulūkapakṣībhyaḥ
Genitiveulūkapakṣyāḥ ulūkapakṣyoḥ ulūkapakṣīṇām
Locativeulūkapakṣyām ulūkapakṣyoḥ ulūkapakṣīṣu

Compound ulūkapakṣi - ulūkapakṣī -

Adverb -ulūkapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria