Declension table of ?ulūkapakṣa

Deva

NeuterSingularDualPlural
Nominativeulūkapakṣam ulūkapakṣe ulūkapakṣāṇi
Vocativeulūkapakṣa ulūkapakṣe ulūkapakṣāṇi
Accusativeulūkapakṣam ulūkapakṣe ulūkapakṣāṇi
Instrumentalulūkapakṣeṇa ulūkapakṣābhyām ulūkapakṣaiḥ
Dativeulūkapakṣāya ulūkapakṣābhyām ulūkapakṣebhyaḥ
Ablativeulūkapakṣāt ulūkapakṣābhyām ulūkapakṣebhyaḥ
Genitiveulūkapakṣasya ulūkapakṣayoḥ ulūkapakṣāṇām
Locativeulūkapakṣe ulūkapakṣayoḥ ulūkapakṣeṣu

Compound ulūkapakṣa -

Adverb -ulūkapakṣam -ulūkapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria