Declension table of ?ulūkapakṣa

Deva

MasculineSingularDualPlural
Nominativeulūkapakṣaḥ ulūkapakṣau ulūkapakṣāḥ
Vocativeulūkapakṣa ulūkapakṣau ulūkapakṣāḥ
Accusativeulūkapakṣam ulūkapakṣau ulūkapakṣān
Instrumentalulūkapakṣeṇa ulūkapakṣābhyām ulūkapakṣaiḥ ulūkapakṣebhiḥ
Dativeulūkapakṣāya ulūkapakṣābhyām ulūkapakṣebhyaḥ
Ablativeulūkapakṣāt ulūkapakṣābhyām ulūkapakṣebhyaḥ
Genitiveulūkapakṣasya ulūkapakṣayoḥ ulūkapakṣāṇām
Locativeulūkapakṣe ulūkapakṣayoḥ ulūkapakṣeṣu

Compound ulūkapakṣa -

Adverb -ulūkapakṣam -ulūkapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria