Declension table of ?ulūṭa

Deva

MasculineSingularDualPlural
Nominativeulūṭaḥ ulūṭau ulūṭāḥ
Vocativeulūṭa ulūṭau ulūṭāḥ
Accusativeulūṭam ulūṭau ulūṭān
Instrumentalulūṭena ulūṭābhyām ulūṭaiḥ ulūṭebhiḥ
Dativeulūṭāya ulūṭābhyām ulūṭebhyaḥ
Ablativeulūṭāt ulūṭābhyām ulūṭebhyaḥ
Genitiveulūṭasya ulūṭayoḥ ulūṭānām
Locativeulūṭe ulūṭayoḥ ulūṭeṣu

Compound ulūṭa -

Adverb -ulūṭam -ulūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria