Declension table of ?ulluñcitā

Deva

FeminineSingularDualPlural
Nominativeulluñcitā ulluñcite ulluñcitāḥ
Vocativeulluñcite ulluñcite ulluñcitāḥ
Accusativeulluñcitām ulluñcite ulluñcitāḥ
Instrumentalulluñcitayā ulluñcitābhyām ulluñcitābhiḥ
Dativeulluñcitāyai ulluñcitābhyām ulluñcitābhyaḥ
Ablativeulluñcitāyāḥ ulluñcitābhyām ulluñcitābhyaḥ
Genitiveulluñcitāyāḥ ulluñcitayoḥ ulluñcitānām
Locativeulluñcitāyām ulluñcitayoḥ ulluñcitāsu

Adverb -ulluñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria