Declension table of ?ulliṅgitā

Deva

FeminineSingularDualPlural
Nominativeulliṅgitā ulliṅgite ulliṅgitāḥ
Vocativeulliṅgite ulliṅgite ulliṅgitāḥ
Accusativeulliṅgitām ulliṅgite ulliṅgitāḥ
Instrumentalulliṅgitayā ulliṅgitābhyām ulliṅgitābhiḥ
Dativeulliṅgitāyai ulliṅgitābhyām ulliṅgitābhyaḥ
Ablativeulliṅgitāyāḥ ulliṅgitābhyām ulliṅgitābhyaḥ
Genitiveulliṅgitāyāḥ ulliṅgitayoḥ ulliṅgitānām
Locativeulliṅgitāyām ulliṅgitayoḥ ulliṅgitāsu

Adverb -ulliṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria