Declension table of ?ullekhanīya

Deva

MasculineSingularDualPlural
Nominativeullekhanīyaḥ ullekhanīyau ullekhanīyāḥ
Vocativeullekhanīya ullekhanīyau ullekhanīyāḥ
Accusativeullekhanīyam ullekhanīyau ullekhanīyān
Instrumentalullekhanīyena ullekhanīyābhyām ullekhanīyaiḥ ullekhanīyebhiḥ
Dativeullekhanīyāya ullekhanīyābhyām ullekhanīyebhyaḥ
Ablativeullekhanīyāt ullekhanīyābhyām ullekhanīyebhyaḥ
Genitiveullekhanīyasya ullekhanīyayoḥ ullekhanīyānām
Locativeullekhanīye ullekhanīyayoḥ ullekhanīyeṣu

Compound ullekhanīya -

Adverb -ullekhanīyam -ullekhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria