Declension table of ?ullaṅghitaśāsana

Deva

NeuterSingularDualPlural
Nominativeullaṅghitaśāsanam ullaṅghitaśāsane ullaṅghitaśāsanāni
Vocativeullaṅghitaśāsana ullaṅghitaśāsane ullaṅghitaśāsanāni
Accusativeullaṅghitaśāsanam ullaṅghitaśāsane ullaṅghitaśāsanāni
Instrumentalullaṅghitaśāsanena ullaṅghitaśāsanābhyām ullaṅghitaśāsanaiḥ
Dativeullaṅghitaśāsanāya ullaṅghitaśāsanābhyām ullaṅghitaśāsanebhyaḥ
Ablativeullaṅghitaśāsanāt ullaṅghitaśāsanābhyām ullaṅghitaśāsanebhyaḥ
Genitiveullaṅghitaśāsanasya ullaṅghitaśāsanayoḥ ullaṅghitaśāsanānām
Locativeullaṅghitaśāsane ullaṅghitaśāsanayoḥ ullaṅghitaśāsaneṣu

Compound ullaṅghitaśāsana -

Adverb -ullaṅghitaśāsanam -ullaṅghitaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria