Declension table of ?ullaṅghitaśāsana

Deva

MasculineSingularDualPlural
Nominativeullaṅghitaśāsanaḥ ullaṅghitaśāsanau ullaṅghitaśāsanāḥ
Vocativeullaṅghitaśāsana ullaṅghitaśāsanau ullaṅghitaśāsanāḥ
Accusativeullaṅghitaśāsanam ullaṅghitaśāsanau ullaṅghitaśāsanān
Instrumentalullaṅghitaśāsanena ullaṅghitaśāsanābhyām ullaṅghitaśāsanaiḥ ullaṅghitaśāsanebhiḥ
Dativeullaṅghitaśāsanāya ullaṅghitaśāsanābhyām ullaṅghitaśāsanebhyaḥ
Ablativeullaṅghitaśāsanāt ullaṅghitaśāsanābhyām ullaṅghitaśāsanebhyaḥ
Genitiveullaṅghitaśāsanasya ullaṅghitaśāsanayoḥ ullaṅghitaśāsanānām
Locativeullaṅghitaśāsane ullaṅghitaśāsanayoḥ ullaṅghitaśāsaneṣu

Compound ullaṅghitaśāsana -

Adverb -ullaṅghitaśāsanam -ullaṅghitaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria