Declension table of ?ullaṅghitādhvan

Deva

NeuterSingularDualPlural
Nominativeullaṅghitādhva ullaṅghitādhvnī ullaṅghitādhvanī ullaṅghitādhvāni
Vocativeullaṅghitādhvan ullaṅghitādhva ullaṅghitādhvnī ullaṅghitādhvanī ullaṅghitādhvāni
Accusativeullaṅghitādhva ullaṅghitādhvnī ullaṅghitādhvanī ullaṅghitādhvāni
Instrumentalullaṅghitādhvanā ullaṅghitādhvabhyām ullaṅghitādhvabhiḥ
Dativeullaṅghitādhvane ullaṅghitādhvabhyām ullaṅghitādhvabhyaḥ
Ablativeullaṅghitādhvanaḥ ullaṅghitādhvabhyām ullaṅghitādhvabhyaḥ
Genitiveullaṅghitādhvanaḥ ullaṅghitādhvanoḥ ullaṅghitādhvanām
Locativeullaṅghitādhvani ullaṅghitādhvanoḥ ullaṅghitādhvasu

Compound ullaṅghitādhva -

Adverb -ullaṅghitādhva -ullaṅghitādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria