Declension table of ?ullaṅghitā

Deva

FeminineSingularDualPlural
Nominativeullaṅghitā ullaṅghite ullaṅghitāḥ
Vocativeullaṅghite ullaṅghite ullaṅghitāḥ
Accusativeullaṅghitām ullaṅghite ullaṅghitāḥ
Instrumentalullaṅghitayā ullaṅghitābhyām ullaṅghitābhiḥ
Dativeullaṅghitāyai ullaṅghitābhyām ullaṅghitābhyaḥ
Ablativeullaṅghitāyāḥ ullaṅghitābhyām ullaṅghitābhyaḥ
Genitiveullaṅghitāyāḥ ullaṅghitayoḥ ullaṅghitānām
Locativeullaṅghitāyām ullaṅghitayoḥ ullaṅghitāsu

Adverb -ullaṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria