Declension table of ?ullaṅghita

Deva

MasculineSingularDualPlural
Nominativeullaṅghitaḥ ullaṅghitau ullaṅghitāḥ
Vocativeullaṅghita ullaṅghitau ullaṅghitāḥ
Accusativeullaṅghitam ullaṅghitau ullaṅghitān
Instrumentalullaṅghitena ullaṅghitābhyām ullaṅghitaiḥ ullaṅghitebhiḥ
Dativeullaṅghitāya ullaṅghitābhyām ullaṅghitebhyaḥ
Ablativeullaṅghitāt ullaṅghitābhyām ullaṅghitebhyaḥ
Genitiveullaṅghitasya ullaṅghitayoḥ ullaṅghitānām
Locativeullaṅghite ullaṅghitayoḥ ullaṅghiteṣu

Compound ullaṅghita -

Adverb -ullaṅghitam -ullaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria