Declension table of ?ullaṅghanīyā

Deva

FeminineSingularDualPlural
Nominativeullaṅghanīyā ullaṅghanīye ullaṅghanīyāḥ
Vocativeullaṅghanīye ullaṅghanīye ullaṅghanīyāḥ
Accusativeullaṅghanīyām ullaṅghanīye ullaṅghanīyāḥ
Instrumentalullaṅghanīyayā ullaṅghanīyābhyām ullaṅghanīyābhiḥ
Dativeullaṅghanīyāyai ullaṅghanīyābhyām ullaṅghanīyābhyaḥ
Ablativeullaṅghanīyāyāḥ ullaṅghanīyābhyām ullaṅghanīyābhyaḥ
Genitiveullaṅghanīyāyāḥ ullaṅghanīyayoḥ ullaṅghanīyānām
Locativeullaṅghanīyāyām ullaṅghanīyayoḥ ullaṅghanīyāsu

Adverb -ullaṅghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria