Declension table of ?ullāsita

Deva

MasculineSingularDualPlural
Nominativeullāsitaḥ ullāsitau ullāsitāḥ
Vocativeullāsita ullāsitau ullāsitāḥ
Accusativeullāsitam ullāsitau ullāsitān
Instrumentalullāsitena ullāsitābhyām ullāsitaiḥ ullāsitebhiḥ
Dativeullāsitāya ullāsitābhyām ullāsitebhyaḥ
Ablativeullāsitāt ullāsitābhyām ullāsitebhyaḥ
Genitiveullāsitasya ullāsitayoḥ ullāsitānām
Locativeullāsite ullāsitayoḥ ullāsiteṣu

Compound ullāsita -

Adverb -ullāsitam -ullāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria