Declension table of ?ullāpika

Deva

NeuterSingularDualPlural
Nominativeullāpikam ullāpike ullāpikāni
Vocativeullāpika ullāpike ullāpikāni
Accusativeullāpikam ullāpike ullāpikāni
Instrumentalullāpikena ullāpikābhyām ullāpikaiḥ
Dativeullāpikāya ullāpikābhyām ullāpikebhyaḥ
Ablativeullāpikāt ullāpikābhyām ullāpikebhyaḥ
Genitiveullāpikasya ullāpikayoḥ ullāpikānām
Locativeullāpike ullāpikayoḥ ullāpikeṣu

Compound ullāpika -

Adverb -ullāpikam -ullāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria