Declension table of ?ullāṅgūlā

Deva

FeminineSingularDualPlural
Nominativeullāṅgūlā ullāṅgūle ullāṅgūlāḥ
Vocativeullāṅgūle ullāṅgūle ullāṅgūlāḥ
Accusativeullāṅgūlām ullāṅgūle ullāṅgūlāḥ
Instrumentalullāṅgūlayā ullāṅgūlābhyām ullāṅgūlābhiḥ
Dativeullāṅgūlāyai ullāṅgūlābhyām ullāṅgūlābhyaḥ
Ablativeullāṅgūlāyāḥ ullāṅgūlābhyām ullāṅgūlābhyaḥ
Genitiveullāṅgūlāyāḥ ullāṅgūlayoḥ ullāṅgūlānām
Locativeullāṅgūlāyām ullāṅgūlayoḥ ullāṅgūlāsu

Adverb -ullāṅgūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria