Declension table of ?ulkuṣyanta

Deva

NeuterSingularDualPlural
Nominativeulkuṣyantam ulkuṣyante ulkuṣyantāni
Vocativeulkuṣyanta ulkuṣyante ulkuṣyantāni
Accusativeulkuṣyantam ulkuṣyante ulkuṣyantāni
Instrumentalulkuṣyantena ulkuṣyantābhyām ulkuṣyantaiḥ
Dativeulkuṣyantāya ulkuṣyantābhyām ulkuṣyantebhyaḥ
Ablativeulkuṣyantāt ulkuṣyantābhyām ulkuṣyantebhyaḥ
Genitiveulkuṣyantasya ulkuṣyantayoḥ ulkuṣyantānām
Locativeulkuṣyante ulkuṣyantayoḥ ulkuṣyanteṣu

Compound ulkuṣyanta -

Adverb -ulkuṣyantam -ulkuṣyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria