Declension table of ?ulkuṣīmatā

Deva

FeminineSingularDualPlural
Nominativeulkuṣīmatā ulkuṣīmate ulkuṣīmatāḥ
Vocativeulkuṣīmate ulkuṣīmate ulkuṣīmatāḥ
Accusativeulkuṣīmatām ulkuṣīmate ulkuṣīmatāḥ
Instrumentalulkuṣīmatayā ulkuṣīmatābhyām ulkuṣīmatābhiḥ
Dativeulkuṣīmatāyai ulkuṣīmatābhyām ulkuṣīmatābhyaḥ
Ablativeulkuṣīmatāyāḥ ulkuṣīmatābhyām ulkuṣīmatābhyaḥ
Genitiveulkuṣīmatāyāḥ ulkuṣīmatayoḥ ulkuṣīmatānām
Locativeulkuṣīmatāyām ulkuṣīmatayoḥ ulkuṣīmatāsu

Adverb -ulkuṣīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria