Declension table of ?ulkuṣīmat

Deva

MasculineSingularDualPlural
Nominativeulkuṣīmān ulkuṣīmantau ulkuṣīmantaḥ
Vocativeulkuṣīman ulkuṣīmantau ulkuṣīmantaḥ
Accusativeulkuṣīmantam ulkuṣīmantau ulkuṣīmataḥ
Instrumentalulkuṣīmatā ulkuṣīmadbhyām ulkuṣīmadbhiḥ
Dativeulkuṣīmate ulkuṣīmadbhyām ulkuṣīmadbhyaḥ
Ablativeulkuṣīmataḥ ulkuṣīmadbhyām ulkuṣīmadbhyaḥ
Genitiveulkuṣīmataḥ ulkuṣīmatoḥ ulkuṣīmatām
Locativeulkuṣīmati ulkuṣīmatoḥ ulkuṣīmatsu

Compound ulkuṣīmat -

Adverb -ulkuṣīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria