Declension table of ?ulkānirhata

Deva

MasculineSingularDualPlural
Nominativeulkānirhataḥ ulkānirhatau ulkānirhatāḥ
Vocativeulkānirhata ulkānirhatau ulkānirhatāḥ
Accusativeulkānirhatam ulkānirhatau ulkānirhatān
Instrumentalulkānirhatena ulkānirhatābhyām ulkānirhataiḥ ulkānirhatebhiḥ
Dativeulkānirhatāya ulkānirhatābhyām ulkānirhatebhyaḥ
Ablativeulkānirhatāt ulkānirhatābhyām ulkānirhatebhyaḥ
Genitiveulkānirhatasya ulkānirhatayoḥ ulkānirhatānām
Locativeulkānirhate ulkānirhatayoḥ ulkānirhateṣu

Compound ulkānirhata -

Adverb -ulkānirhatam -ulkānirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria