Declension table of ?ulkādhāriṇī

Deva

FeminineSingularDualPlural
Nominativeulkādhāriṇī ulkādhāriṇyau ulkādhāriṇyaḥ
Vocativeulkādhāriṇi ulkādhāriṇyau ulkādhāriṇyaḥ
Accusativeulkādhāriṇīm ulkādhāriṇyau ulkādhāriṇīḥ
Instrumentalulkādhāriṇyā ulkādhāriṇībhyām ulkādhāriṇībhiḥ
Dativeulkādhāriṇyai ulkādhāriṇībhyām ulkādhāriṇībhyaḥ
Ablativeulkādhāriṇyāḥ ulkādhāriṇībhyām ulkādhāriṇībhyaḥ
Genitiveulkādhāriṇyāḥ ulkādhāriṇyoḥ ulkādhāriṇīnām
Locativeulkādhāriṇyām ulkādhāriṇyoḥ ulkādhāriṇīṣu

Compound ulkādhāriṇi - ulkādhāriṇī -

Adverb -ulkādhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria