Declension table of ?ulbya

Deva

NeuterSingularDualPlural
Nominativeulbyam ulbye ulbyāni
Vocativeulbya ulbye ulbyāni
Accusativeulbyam ulbye ulbyāni
Instrumentalulbyena ulbyābhyām ulbyaiḥ
Dativeulbyāya ulbyābhyām ulbyebhyaḥ
Ablativeulbyāt ulbyābhyām ulbyebhyaḥ
Genitiveulbyasya ulbyayoḥ ulbyānām
Locativeulbye ulbyayoḥ ulbyeṣu

Compound ulbya -

Adverb -ulbyam -ulbyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria