Declension table of ?ulbaṇiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeulbaṇiṣṇu_ā ulbaṇiṣṇu_e ulbaṇiṣṇu_āḥ
Vocativeulbaṇiṣṇu_e ulbaṇiṣṇu_e ulbaṇiṣṇu_āḥ
Accusativeulbaṇiṣṇu_ām ulbaṇiṣṇu_e ulbaṇiṣṇu_āḥ
Instrumentalulbaṇiṣṇu_ayā ulbaṇiṣṇu_ābhyām ulbaṇiṣṇu_ābhiḥ
Dativeulbaṇiṣṇu_āyai ulbaṇiṣṇu_ābhyām ulbaṇiṣṇu_ābhyaḥ
Ablativeulbaṇiṣṇu_āyāḥ ulbaṇiṣṇu_ābhyām ulbaṇiṣṇu_ābhyaḥ
Genitiveulbaṇiṣṇu_āyāḥ ulbaṇiṣṇu_ayoḥ ulbaṇiṣṇu_ānām
Locativeulbaṇiṣṇu_āyām ulbaṇiṣṇu_ayoḥ ulbaṇiṣṇu_āsu

Adverb -ulbaṇiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria