Declension table of ?ulbaṇiṣṇu

Deva

NeuterSingularDualPlural
Nominativeulbaṇiṣṇu ulbaṇiṣṇunī ulbaṇiṣṇūni
Vocativeulbaṇiṣṇu ulbaṇiṣṇunī ulbaṇiṣṇūni
Accusativeulbaṇiṣṇu ulbaṇiṣṇunī ulbaṇiṣṇūni
Instrumentalulbaṇiṣṇunā ulbaṇiṣṇubhyām ulbaṇiṣṇubhiḥ
Dativeulbaṇiṣṇune ulbaṇiṣṇubhyām ulbaṇiṣṇubhyaḥ
Ablativeulbaṇiṣṇunaḥ ulbaṇiṣṇubhyām ulbaṇiṣṇubhyaḥ
Genitiveulbaṇiṣṇunaḥ ulbaṇiṣṇunoḥ ulbaṇiṣṇūnām
Locativeulbaṇiṣṇuni ulbaṇiṣṇunoḥ ulbaṇiṣṇuṣu

Compound ulbaṇiṣṇu -

Adverb -ulbaṇiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria