Declension table of ?ulbaṇiṣṇu

Deva

MasculineSingularDualPlural
Nominativeulbaṇiṣṇuḥ ulbaṇiṣṇū ulbaṇiṣṇavaḥ
Vocativeulbaṇiṣṇo ulbaṇiṣṇū ulbaṇiṣṇavaḥ
Accusativeulbaṇiṣṇum ulbaṇiṣṇū ulbaṇiṣṇūn
Instrumentalulbaṇiṣṇunā ulbaṇiṣṇubhyām ulbaṇiṣṇubhiḥ
Dativeulbaṇiṣṇave ulbaṇiṣṇubhyām ulbaṇiṣṇubhyaḥ
Ablativeulbaṇiṣṇoḥ ulbaṇiṣṇubhyām ulbaṇiṣṇubhyaḥ
Genitiveulbaṇiṣṇoḥ ulbaṇiṣṇvoḥ ulbaṇiṣṇūnām
Locativeulbaṇiṣṇau ulbaṇiṣṇvoḥ ulbaṇiṣṇuṣu

Compound ulbaṇiṣṇu -

Adverb -ulbaṇiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria