Declension table of ?uktopasaṃhāra

Deva

MasculineSingularDualPlural
Nominativeuktopasaṃhāraḥ uktopasaṃhārau uktopasaṃhārāḥ
Vocativeuktopasaṃhāra uktopasaṃhārau uktopasaṃhārāḥ
Accusativeuktopasaṃhāram uktopasaṃhārau uktopasaṃhārān
Instrumentaluktopasaṃhāreṇa uktopasaṃhārābhyām uktopasaṃhāraiḥ uktopasaṃhārebhiḥ
Dativeuktopasaṃhārāya uktopasaṃhārābhyām uktopasaṃhārebhyaḥ
Ablativeuktopasaṃhārāt uktopasaṃhārābhyām uktopasaṃhārebhyaḥ
Genitiveuktopasaṃhārasya uktopasaṃhārayoḥ uktopasaṃhārāṇām
Locativeuktopasaṃhāre uktopasaṃhārayoḥ uktopasaṃhāreṣu

Compound uktopasaṃhāra -

Adverb -uktopasaṃhāram -uktopasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria