Declension table of ?uktipoṣa

Deva

MasculineSingularDualPlural
Nominativeuktipoṣaḥ uktipoṣau uktipoṣāḥ
Vocativeuktipoṣa uktipoṣau uktipoṣāḥ
Accusativeuktipoṣam uktipoṣau uktipoṣān
Instrumentaluktipoṣeṇa uktipoṣābhyām uktipoṣaiḥ uktipoṣebhiḥ
Dativeuktipoṣāya uktipoṣābhyām uktipoṣebhyaḥ
Ablativeuktipoṣāt uktipoṣābhyām uktipoṣebhyaḥ
Genitiveuktipoṣasya uktipoṣayoḥ uktipoṣāṇām
Locativeuktipoṣe uktipoṣayoḥ uktipoṣeṣu

Compound uktipoṣa -

Adverb -uktipoṣam -uktipoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria