Declension table of ?ukthyasthālī

Deva

FeminineSingularDualPlural
Nominativeukthyasthālī ukthyasthālyau ukthyasthālyaḥ
Vocativeukthyasthāli ukthyasthālyau ukthyasthālyaḥ
Accusativeukthyasthālīm ukthyasthālyau ukthyasthālīḥ
Instrumentalukthyasthālyā ukthyasthālībhyām ukthyasthālībhiḥ
Dativeukthyasthālyai ukthyasthālībhyām ukthyasthālībhyaḥ
Ablativeukthyasthālyāḥ ukthyasthālībhyām ukthyasthālībhyaḥ
Genitiveukthyasthālyāḥ ukthyasthālyoḥ ukthyasthālīnām
Locativeukthyasthālyām ukthyasthālyoḥ ukthyasthālīṣu

Compound ukthyasthāli - ukthyasthālī -

Adverb -ukthyasthāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria