Declension table of ?ukthaśuṣmā

Deva

FeminineSingularDualPlural
Nominativeukthaśuṣmā ukthaśuṣme ukthaśuṣmāḥ
Vocativeukthaśuṣme ukthaśuṣme ukthaśuṣmāḥ
Accusativeukthaśuṣmām ukthaśuṣme ukthaśuṣmāḥ
Instrumentalukthaśuṣmayā ukthaśuṣmābhyām ukthaśuṣmābhiḥ
Dativeukthaśuṣmāyai ukthaśuṣmābhyām ukthaśuṣmābhyaḥ
Ablativeukthaśuṣmāyāḥ ukthaśuṣmābhyām ukthaśuṣmābhyaḥ
Genitiveukthaśuṣmāyāḥ ukthaśuṣmayoḥ ukthaśuṣmāṇām
Locativeukthaśuṣmāyām ukthaśuṣmayoḥ ukthaśuṣmāsu

Adverb -ukthaśuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria