Declension table of ?ukthaśuṣma

Deva

MasculineSingularDualPlural
Nominativeukthaśuṣmaḥ ukthaśuṣmau ukthaśuṣmāḥ
Vocativeukthaśuṣma ukthaśuṣmau ukthaśuṣmāḥ
Accusativeukthaśuṣmam ukthaśuṣmau ukthaśuṣmān
Instrumentalukthaśuṣmeṇa ukthaśuṣmābhyām ukthaśuṣmaiḥ ukthaśuṣmebhiḥ
Dativeukthaśuṣmāya ukthaśuṣmābhyām ukthaśuṣmebhyaḥ
Ablativeukthaśuṣmāt ukthaśuṣmābhyām ukthaśuṣmebhyaḥ
Genitiveukthaśuṣmasya ukthaśuṣmayoḥ ukthaśuṣmāṇām
Locativeukthaśuṣme ukthaśuṣmayoḥ ukthaśuṣmeṣu

Compound ukthaśuṣma -

Adverb -ukthaśuṣmam -ukthaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria