Declension table of ukthaśasa

Deva

NeuterSingularDualPlural
Nominativeukthaśasam ukthaśase ukthaśasāni
Vocativeukthaśasa ukthaśase ukthaśasāni
Accusativeukthaśasam ukthaśase ukthaśasāni
Instrumentalukthaśasena ukthaśasābhyām ukthaśasaiḥ
Dativeukthaśasāya ukthaśasābhyām ukthaśasebhyaḥ
Ablativeukthaśasāt ukthaśasābhyām ukthaśasebhyaḥ
Genitiveukthaśasasya ukthaśasayoḥ ukthaśasānām
Locativeukthaśase ukthaśasayoḥ ukthaśaseṣu

Compound ukthaśasa -

Adverb -ukthaśasam -ukthaśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria