Declension table of ?ukthaśaṃsin

Deva

NeuterSingularDualPlural
Nominativeukthaśaṃsi ukthaśaṃsinī ukthaśaṃsīni
Vocativeukthaśaṃsin ukthaśaṃsi ukthaśaṃsinī ukthaśaṃsīni
Accusativeukthaśaṃsi ukthaśaṃsinī ukthaśaṃsīni
Instrumentalukthaśaṃsinā ukthaśaṃsibhyām ukthaśaṃsibhiḥ
Dativeukthaśaṃsine ukthaśaṃsibhyām ukthaśaṃsibhyaḥ
Ablativeukthaśaṃsinaḥ ukthaśaṃsibhyām ukthaśaṃsibhyaḥ
Genitiveukthaśaṃsinaḥ ukthaśaṃsinoḥ ukthaśaṃsinām
Locativeukthaśaṃsini ukthaśaṃsinoḥ ukthaśaṃsiṣu

Compound ukthaśaṃsi -

Adverb -ukthaśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria