Declension table of ?ukthavidhā

Deva

FeminineSingularDualPlural
Nominativeukthavidhā ukthavidhe ukthavidhāḥ
Vocativeukthavidhe ukthavidhe ukthavidhāḥ
Accusativeukthavidhām ukthavidhe ukthavidhāḥ
Instrumentalukthavidhayā ukthavidhābhyām ukthavidhābhiḥ
Dativeukthavidhāyai ukthavidhābhyām ukthavidhābhyaḥ
Ablativeukthavidhāyāḥ ukthavidhābhyām ukthavidhābhyaḥ
Genitiveukthavidhāyāḥ ukthavidhayoḥ ukthavidhānām
Locativeukthavidhāyām ukthavidhayoḥ ukthavidhāsu

Adverb -ukthavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria